वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: नृमेध आङ्गिरसः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

त्व꣡ꣳ हि शश्व꣢꣯तीना꣣मि꣡न्द्र꣢ ध꣣र्त्ता꣢ पु꣣रा꣡मसि꣢꣯ । ह꣣न्ता꣢꣫ दस्यो꣣र्म꣡नो꣢र्वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥१२४९॥

मन्त्र उच्चारण
पद पाठ

त्वम् । हि । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्र꣢꣯ । ध꣣र्त्ता꣢ । पु꣣रा꣢म् । अ꣡सि꣢꣯ । ह꣣न्ता꣢ । द꣡स्योः꣢꣯ । म꣡नोः꣢꣯ । वृ꣡धः꣢꣯ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1249 | (कौथोम) 5 » 1 » 19 » 3 | (रानायाणीय) 9 » 9 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर और राजा के वीरकर्मों का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमवीर जगदीश्वर वा राजन् ! (त्वं हि) आप निश्चय ही (शश्वतीनाम्) बहुत सी (पुराम्) शत्रु-नगरियों के (धर्ता) भेदन करनेवाले, (दस्योः) हिंसक शत्रु के (हन्ता) विनाशक, (मनोः) मननशील शान्तिप्रिय मनुष्य के (वृधः) बढ़ानेवाले और (दिवः) तेजस्वी जन के (पतिः) रक्षक (असि) हो ॥३॥

भावार्थभाषाः -

जैसे जगदीश्वर दुष्टों का भञ्जक और सज्जनों का रक्षक होता है, वैसे ही राजा को भी होना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य नरेशस्य च वीरकर्माणि वर्ण्यन्ते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमवीर जगदीश्वर राजन् वा ! (त्वं हि) त्वं खलु (शश्वतीनाम्) बह्वीनाम्। [शश्वदिति बहुनाम। निघं० ३।१।] (पुराम्) शत्रुनगरीणाम् (धर्ता) भेत्ता, (दस्योः) हिंसकस्य शत्रोः (हन्ता) विनाशयिता, (मनोः) मननशीलस्य शान्तिप्रियस्य (वृधः) वर्धयिता, (दिवः) तेजस्विनः जनस्य च (पतिः) रक्षकः (असि) भवसि ॥३॥

भावार्थभाषाः -

यथा जगदीश्वरो दुष्टानां भञ्जकः सज्जनानां च रक्षको भवति तथैव नृपतिनापि भाव्यम् ॥३॥

टिप्पणी: १. ऋ० ८।९८।६, अथ० २०।६४।३।